B 323-11 Vairāgyaśataka
Manuscript culture infobox
Filmed in: B 323/11
Title: Vairāgyaśataka
Dimensions: 28.3 x 7.5 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1204
Remarks:
Reel No. B 323-11
Title Vairāgyaśataka
Subject Kāvya
Language Sanskrit
Reference SSP 5276
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.3 x 7.5 cm
Folios 11
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Place of Deposit NAK
Accession No. 4/1204
Manuscript Features
Excerpts
Beginning
śrīgeṇeśāya namaḥ || ||
yāṃ cintayāmi satataṃ mayi sā viraktā
sā cānyam icchati janaṃ sa janonyaraktaḥ
asmatkṛte ca parituṣyati kācid anyā
dhik tāñ ca tañ ca madanañ ca imāñ ca māñ ca || 1 ||
ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ |
jñānalavadurvvidagdhaṃ brahmāpi naraṃ na rañjayati || 2 ||
(fol. 1r1–3)
End
vahni(!) tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇāt
meru(!) svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate |
vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate
yasyāṅge khila lokavallabhatamaṃ śīlaṃ samunmīlati || 86 ||
(fol. 11r2–4)
Microfilm Details
Reel No. B 323/11
Date of Filming 14-07-1972
Exposures 14
Used Copy Kathmandu
Type of Film negative
Catalogued by AN
Date 22-09-2010