B 323-11 Vairāgyaśataka

Manuscript culture infobox

Filmed in: B 323/11
Title: Vairāgyaśataka
Dimensions: 28.3 x 7.5 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1204
Remarks:


Reel No. B 323-11

Title Vairāgyaśataka

Subject Kāvya

Language Sanskrit

Reference SSP 5276

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.3 x 7.5 cm

Folios 11

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Place of Deposit NAK

Accession No. 4/1204

Manuscript Features

Excerpts

Beginning

śrīgeṇeśāya namaḥ || ||


yāṃ cintayāmi satataṃ mayi sā viraktā

sā cānyam icchati janaṃ sa janonyaraktaḥ

asmatkṛte ca parituṣyati kācid anyā

dhik tāñ ca tañ ca madanañ ca imāñ ca māñ ca || 1 ||


ajñaḥ sukham ārādhyaḥ sukhataram ārādhyate viśeṣajñaḥ |

jñānalavadurvvidagdhaṃ brahmāpi naraṃ na rañjayati || 2 ||

(fol. 1r1–3)


End

vahni(!) tasya jalāyate jalanidhiḥ kulyāyate tatkṣaṇāt

meru(!) svalpaśilāyate mṛgapatiḥ sadyaḥ kuraṅgāyate |

vyālo mālyaguṇāyate viṣarasaḥ pīyūṣavarṣāyate

yasyāṅge khila lokavallabhatamaṃ śīlaṃ samunmīlati || 86 ||

(fol. 11r2–4)


Microfilm Details

Reel No. B 323/11

Date of Filming 14-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film negative

Catalogued by AN

Date 22-09-2010